A 972-7(4) Dīkṣāpaddhati

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 972/7
Title: Dīkṣāpaddhati
Dimensions: 31.5 x 12.5 cm x 54 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/7198
Remarks:


Reel No. A 972-7 MTM Inventory No.: 112505

Title Dīkṣāpaddhati

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 31.5 x 12.5 cm

Folios 33

Lines per Folio 10–11

Foliation figures in the upper left-hand margin under the title dīkṣāpaddhati. and in the lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/7198b

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

śrīvāgīśabhaṭṭācāryo vadati

śrīgurudevaṃ natvā dīkṣāpaddhatim āsaṃkṣiptāṃ sanmodāya ca gadyaiḥ padyaiḥ || 1 ||

śrīgurulakṣaṇam atha vakṣye.

taṃtraviśāradam āśramiṇaṃ devānugrahiṇaṃ nigrahānu(2)grahasamarthaṃ.

jyeṣṭhaṃ śreṣṭhaṃ mahākulīnaṃ samabhiṣiktaṃ nāṅgahīnaṃ

nādhikāṅgaṃ sarvāṅgasundaraṃ dayāvantaṃ tyāginaṃ

vinītaṃ nirmalaveṣaṃ ityādiguṇasahitaṃ mātaraṃ ca guruṃ ca kuryān na kuryād etān. (fol. 1v1–2)

End

bhūmigraharn (!) tu rajanīkaraśākavarṣe pakṣe site makararāsigate (!) dine(10)śe (!) ||

atyalpavittabalabuddhimadekasevyā vāgīśvareṇa racite yam avāpatṛptim ||     || (fol. 33r9–10)

Colophon

iti śrīmahāmahośapādhyāyarāmajīvanatarkālaṅkārabhaṭṭācāryātmajaśrīvāgīśvarabhaṭṭācāryaviracitāyāṃ (!) (11) dīkṣāpaddhatyāṃ pañcamaḥ paṭalaḥ ||     || (fol. 33r10–11)

Microfilm Details

Reel No. A 972/7b

Date of Filming 24-12-1984

Used Copy Kathmandu

Type of Film positive

Remarks the text is on exps. 10t–41b

Catalogued by

Date 23-02-2007

Bibliography