A 972-7(4) Dīkṣāpaddhati
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 972/7
Title: Dīkṣāpaddhati
Dimensions: 31.5 x 12.5 cm x 54 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/7198
Remarks:
Reel No. A 972-7 MTM Inventory No.: 112505
Title Dīkṣāpaddhati
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State complete
Size 31.5 x 12.5 cm
Folios 33
Lines per Folio 10–11
Foliation figures in the upper left-hand margin under the title dīkṣāpaddhati. and in the lower right-hand margin on the verso
Place of Deposit NAK
Accession No. 5/7198b
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
śrīvāgīśabhaṭṭācāryo vadati
śrīgurudevaṃ natvā dīkṣāpaddhatim āsaṃkṣiptāṃ sanmodāya ca gadyaiḥ padyaiḥ || 1 ||
śrīgurulakṣaṇam atha vakṣye.
taṃtraviśāradam āśramiṇaṃ devānugrahiṇaṃ nigrahānu(2)grahasamarthaṃ.
jyeṣṭhaṃ śreṣṭhaṃ mahākulīnaṃ samabhiṣiktaṃ nāṅgahīnaṃ
nādhikāṅgaṃ sarvāṅgasundaraṃ dayāvantaṃ tyāginaṃ
vinītaṃ nirmalaveṣaṃ ityādiguṇasahitaṃ mātaraṃ ca guruṃ ca kuryān na kuryād etān. (fol. 1v1–2)
End
bhūmigraharn (!) tu rajanīkaraśākavarṣe pakṣe site makararāsigate (!) dine(10)śe (!) ||
atyalpavittabalabuddhimadekasevyā vāgīśvareṇa racite yam avāpatṛptim || || (fol. 33r9–10)
Colophon
iti śrīmahāmahośapādhyāyarāmajīvanatarkālaṅkārabhaṭṭācāryātmajaśrīvāgīśvarabhaṭṭācāryaviracitāyāṃ (!) (11) dīkṣāpaddhatyāṃ pañcamaḥ paṭalaḥ || || (fol. 33r10–11)
Microfilm Details
Reel No. A 972/7b
Date of Filming 24-12-1984
Used Copy Kathmandu
Type of Film positive
Remarks the text is on exps. 10t–41b
Catalogued by
Date 23-02-2007
Bibliography